B 332-39 Praśnatattva
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/39
Title: Praśnatattva
Dimensions: 27.9 x 13.1 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4013
Remarks:
Reel No. B 332-39 Inventory No. 54558
Title Praśnatattva
Remarks commentary in Nepali language
Author Cakrapāṇi
Subject Jyautiṣa
Language Sanskrit, Nepali
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.9 x 13.1 cm
Folios 20
Lines per Folio 8–10
Foliation figures in upper left-hand and lower right-hand margin on the verso, marginal title: pra.ta. is situated above the left-hand foliation
Place of Deposit NAK
Accession No. 5/4013
Manuscript Features
On the exposure 3 is written:
prasane vīcāra garīyo
yo prasna śrīgurugaṇeśāye nama śrīsāragapura jvati nama yo yo postaka prasana vīcāra gaṇe ho yo postaka badrīlāla josiīko ho… praśnatatvaṃ cakrapāṇikṛtaṃ bhāṣārthasahitaṃ apūrṇa… svasti śrī…vasane bhairavabahādurake purjī uprānta timīsaṃga kehi kurāko sodhanī garnuparne hunāle purjī leṣī paṭhāyāko cha purjīdeṣata turaṃta āune kāma gara āyena bhane nija sīpāhile nachodī lyāune cha iti saṃvat 1971 sāla maṃsīra 5 gate 6 roja …
Excerpts
«Beginning of the root text:»
śrīḥ
bhārati maṃjulacaṃcaladehe
bhūṣitabhūrivibhūṣaṇasāre
tattvasaroruhavāsinitatvaṃ (!)
(5) darśaya kuṃdanibhe praṇatir me 1
cakrapāṇir iti satyadharasya
khyāta ātmaja i(6)hācyutabhaktaḥ
prārthitaḥ sa kurute bahuśiṣyaiḥ
praśnatattvam atilāghavamādyam 2 (fol. 1v4–6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ
yo praśnatattva nānubhayāko grantha banāunyā ācārya jo chan, śrīsarasvatīdevīko na(2)maskārarūpa maṃgalācaraṇa garchan (fol. 1v1–2)
«End of the root text:»
athāmukadeśādeḥ kṣayo bhaviṣyati vā neti praśnaḥ
pāpākrāṃtāni bhāni
deśādyarkṣe(5)ṇa samyutāni yadi
khābdhyā40 kṛti26 ravi12 samāni
kṣayoṃtaraṃ dviṣaṭ yadā na tayoḥ 2 (fol. 20v4–5)
«End of the commentary:»
tyo deśādikā nakṣatrāṃkako aṃtara gardā 12 vasyo bhanyā ī kahyākā 40(9)|26|12 aṃka paryā pani kṣaya huṃdaina bhannū, bāṃkī aru aṃka bhayā panī huṃdaina bhannū 2 (fol. 20v8–9)
«Sub-colophon:»
iti cakrapāṇiviracite
vibudhapadaprade praśnatatve (!) vai
gamanāgamanaviṣayakaḥ
praśnā(7)dhyāyaś caturthogāt4 iti praśnatattva caturthodhyāyaḥ 4 (fol. 19v6–7)
iti praśnatattvabhāṣā caturthodhyāyaḥ (fol. 19v10)
Microfilm Details
Reel No. B 332/39
Date of Filming 01-08-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exposure 3, fol. 5 is filmed twice
Catalogued by JU/MS
Date 27-01-2006
Bibliography